B 354-18 Sārāvalī
Manuscript culture infobox
Filmed in: B 354/18
Title: Sārāvalī
Dimensions: 27.5 x 11.5 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/262
Remarks:
Reel No. B 354/18
Inventory No. 63043
Title Sārāvali
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 11.5 cm
Binding Hole
Folios 141
Lines per Folio 9
Foliation figures on the verso, in the left hand margin under the abbreviation sā. va. and in the right hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 3/262
Manuscript Features
the missing folios are : 7, 8,
double exposure of 18v–29r,
from fol. 29 there is second hand foliation going with fol. 45.
Excerpts
Beginning
oṁ namaḥ śrīsūryāya || ||
yasyodgame jagad idaṃ pratibodham eti
madhyaṃgate prasarati prakṛtikriyāś ca ||
astaṃgate svapiti tatsvasitaikamātraṃ
bhāṇuḥ sa eṣā jayati prakaṭaprabhāvaḥ || 1 ||
vistarakṛtānimunibhiḥ parihṛtya purātanāni śāstrāṇi ||
horātaṃtraracitaṃ varāhamihireṇa samkṣepāt || 2 ||
rāśidaśavargaṃ bhūpatiyogād āryagodaśādīnāṃ ||
viṣayavibhāgaspaṣṭaṃ kartur na śakyate yatas tena || 3 || (fol. 1v1–4)
End
ukṣyati vaṇigvilagne tadgrekvāṇe sitena saṃdṛṣṭe ||
śukasārikānyapuṣṭāś cakorahaṃsāś ca jāyaṃte || 54 ||
siṃhodaye navāṃśe sūkṣmāṃśe tha sarvavīkṣite dhīraḥ ||
kukkuṭamayūratittiripārāvaavāṃjuvādīnāṃ || 55 ||
sthirabhodaye tadaṃśe pauragrahasaṃyute tha dṛṣṭe vā ||
bhāṣādīnām ai punar utpattiḥ pūrvadjyejñāḥ || 56 || || (fol. 155v5–9)
Colophon
iti śrībhṛtkalpānavarmaviracitāyāṃ sārāvalyāṃ viyoniciṃtādhyāyaḥ || || || śubhaṃ || || ❁ || || (fol. 155v8–9)
Microfilm Details
Reel No. B 354/18
Date of Filming 09-10-1972
Exposures 145
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 13-07-2011