B 354-18 Sārāvalī

Manuscript culture infobox

Filmed in: B 354/18
Title: Sārāvalī
Dimensions: 27.5 x 11.5 cm x 140 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/262
Remarks:

Reel No. B 354/18

Inventory No. 63043

Title Sārāvali

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.5 cm

Binding Hole

Folios 141

Lines per Folio 9

Foliation figures on the verso, in the left hand margin under the abbreviation sā. va. and in the right hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

the missing folios are : 7, 8,

double exposure of 18v–29r,

from fol. 29 there is second hand foliation going with fol. 45.

Excerpts

Beginning

oṁ namaḥ śrīsūryāya ||    ||

yasyodgame jagad idaṃ pratibodham eti
madhyaṃgate prasarati prakṛtikriyāś ca ||
astaṃgate svapiti tatsvasitaikamātraṃ
bhāṇuḥ sa eṣā jayati prakaṭaprabhāvaḥ || 1 ||

vistarakṛtānimunibhiḥ parihṛtya purātanāni śāstrāṇi ||
horātaṃtraracitaṃ varāhamihireṇa samkṣepāt || 2 ||

rāśidaśavargaṃ bhūpatiyogād āryagodaśādīnāṃ ||
viṣayavibhāgaspaṣṭaṃ kartur na śakyate yatas tena || 3 || (fol. 1v1–4)

End

ukṣyati vaṇigvilagne tadgrekvāṇe sitena saṃdṛṣṭe ||
śukasārikānyapuṣṭāś cakorahaṃsāś ca jāyaṃte || 54 ||

siṃhodaye navāṃśe sūkṣmāṃśe tha sarvavīkṣite dhīraḥ ||
kukkuṭamayūratittiripārāvaavāṃjuvādīnāṃ || 55 ||

sthirabhodaye tadaṃśe pauragrahasaṃyute tha dṛṣṭe vā ||
bhāṣādīnām ai punar utpattiḥ pūrvadjyejñāḥ || 56 ||    || (fol. 155v5–9)

Colophon

iti śrībhṛtkalpānavarmaviracitāyāṃ sārāvalyāṃ viyoniciṃtādhyāyaḥ ||    ||    || śubhaṃ ||    || ❁ ||    || (fol. 155v8–9)

Microfilm Details

Reel No. B 354/18

Date of Filming 09-10-1972

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-07-2011